शुक्रवार, १ जुलै, २०११

|| वारी आषाढीची ||

|| जय श्री कृष्ण ||




|| ॐ नमो भागवते वासुदेवाय ||



यदा यदा हि धर्मस्य ग्लानिर्भवति भारत 
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥

परित्राणाय साधूनां विनाशाय  दुष्कृताम् 

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८॥
(श्रीमद्भगवद्गीता, अध्याय ४)
(यदा यदा हि धर्मस्य ग्लानिः भवति भारत
अभि-उत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम्  
परित्राणाय साधूनां विनाशाय  दुस्-कृताम्
धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे।)
भावार्थः जब जब धर्म की हानि होने लगती है और 
अधर्म आगे बढ़ने लगता है
तब तब मैं स्वयं की सृष्टि करता हूं, 
अर्थात् जन्म लेता हूं  
सज्जनों की रक्षा एवं दुष्टों के विनाश और 
धर्म की पुनःस्थापना के लिए 
मैं विभिन्न युगों (कालों) मैं अवतरित होता हूं |


|| ॐ नमो भागवते वासुदेवाय ||


|| जय श्री कृष्ण ||

|| कलाकार हा उत्तम शेखर ||


|| नको नको झाडांची होळी ||


|| वृक्ष लावावे सर्वत्र ||